CBSE class 9 Sanskrit New Syllabus 2018-19
CBSE class 9 Sanskrit New Syllabus 2018-19
संस्कृतम् (कोड नं०-122)
वार्षिकमूल्याङ्कनाय परीक्षापत्रे चत्वारः खण्डाः भविष्यन्ति।
‘क’ खपड़ः – अपठित-अवबोधनम् (5 अङ्काः)
‘ख’ खण्डः – रचनात्मक-कार्यम् (15 अङ्काः)
‘ग’ खण्डः – अनुप्रयुक्त-व्याकरणम् (25 अङ्काः)
‘घ’ खण्डः पठित-अवबोधनम् (35 अङ्काः)
खण्डानुसार विषयाः मूल्यभारः च –
खण्डःविषयाःप्रश्नप्रकाराःप्रश्नसङ्ख्याःमूल्यभारः‘क’अपठित – अवबोधनम्1.एकः अनुच्छेदःअति-लघु-उत्तरात्मकाः पूर्णवाक्यात्मकाः । लघु-उत्तरात्मकाः (भाषिककार्यम्)15योगः5‘ख’रचनात्मक – कार्यम्2.औपचारिकम् अथवा अनौपचारिक पत्रम्निबन्धात्मकः153.चित्रवर्णनम् अथवा अनुच्छेदलेखनम्निबन्धात्मकः154.हिन्दीभाषया आङ्ग्लभाषया वा लिखितानां पञ्चसरलवाक्यानां संस्कृतेन अनुवादःपूर्णवाक्यात्मकाः15योगः15‘ग’अनुप्रयुक्त – व्याकरणम्5.संस्कृतवर्णमाला
वर्णसंयोजनं विच्छेदः वा -1 अङ्कः
उच्चारणस्थानानि – 2 अङ्कलघु-उत्तरात्मकाः136. सन्धिकार्यम्
स्वरसन्धिः – 1 अङ्कः
व्यञ्जनसन्धिः – 2 अङ्क
विसर्गसन्धिः -1 अङ्कःलघु-उत्तरात्मकाः147.शब्दरूपाणि
पुल्लिङ्गशब्दाः – 1 अङ्कः
स्त्रीलिङ्गशब्दाः – 1 अङ्कः
सर्वनामशब्दाः -1 अङ्कः
नपुंसकलिङ्गशब्दाः – 1 अङ्कः
सङ्ख्यावाचकशब्दाः – 2 अङ्कौंलघु-उत्तरात्मकाः168.धातुरूपाणि
परस्मैपदिनः – 2 अङ्क
आत्मनेपदिनः – 1 अङ्कःलघु-उत्तरात्मकाः139.कारकपरिचयः उपपदविभक्तयः चलघु-उत्तरात्मकाः1410.प्रत्ययाःलघु-उत्तरात्मकाः1311.उपसर्गाःलघु-उत्तरात्मकाः12योगः25‘घ’पठित – अवबोधनम्12.गद्यांशःअति-लघुत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघु-उत्तरात्मकाः (भाषिककार्यम्)1613.पद्यांशःअतिलघु-उत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघु-उत्तरात्मकाः (भाषिककार्यम्)1614.नाट्यांशःअति- लघु-उत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघु-उत्तरात्मकाः (भाषिककार्यम्)1615.प्रश्ननिर्माणम्पूर्णवाक्यात्मकाः1516.अन्वयः – 4 अङ्काः
अथवा
एकस्य श्लोकस्य भावार्थः – 4 अङ्काःलघु-उत्तरात्मकाः
पूर्णवाक्यात्मकाः1417.घटनाक्रमानुसारं वाक्यलेखनम्पूर्णवाक्यात्मकाः1418.पर्यायमेलनम् /विलोममेलनम्बहुविकल्पात्मकम्/ लघु-उत्तरात्मकाः14योगः35सम्पूर्णयोगः80 अङ्काः
संस्कृतम् (कोड नं० – 122)
वार्षिकमूल्याङ्कनम् (80 अङ्काः)
‘क’ खण्डः अपठित-अवबोधनम्
एकः गद्यात्मकः खण्डः (5 अङ्काः)
70-80 शब्दपरिमितः गद्यांशः, सरलकथा वर्णनं वा
एकपदेन पूर्णवाक्येन च अवबोधनात्मकं कार्यम् (3)
अनुच्छेद – आधारितं भाषिककार्यम् (2)
भाषिककार्याय तत्त्वानि –
वाक्ये कर्तृ-क्रिया-पदचयनम्
कर्तृ-क्रिया-अन्वितिः
विशेषण-विशेष्य-चयनम्
सर्वनामप्रयोगः
पर्याय-विलोमपद-चयनम्
‘ख’ खण्डः रचनात्मक कार्यम् (15 अङ्काः)
सङ्केताधारितम् औपचारिकम् अथवा अनौपचारिकं पत्रम् (5)
चित्राधारितं वर्णनम् अथवा अनुच्छेदलेखनम् (5)
हिन्दीभाषायाम् आङ्ग्लभाषायां वा लिखितानां पञ्चसरलवाक्यानां संस्कृतभाषायाम् अनुवादः (5)
‘ग’ खण्डः अनुप्रयुक्त – व्याकरणम् (25 अङ्काः)
संस्कृतवर्णमाला (3)
वर्तनी – वर्णसंयोजनं वर्णविच्छेदश्च (1)
उच्चारणस्थानानि (2)
वाक्येषु अनुच्छेदेषु वा सन्धिकार्यम् (पाठाधारितम्) (4)
स्वरसन्धिः
दीर्घः, गुणः, वृद्धिः (1)
व्यञ्जनसन्धिः (2)
म् स्थाने अनुस्वारः
णत्वविधानम्
वर्गीय-प्रथम-अक्षराणां तृतीये परिवर्तनम्
तु स्थाने ल्
र पूर्वस्य रेफस्य लोपः दीर्घत्वं च
विसर्गसन्धिः (1)
विसर्गस्य उत्वं रत्वं च
शब्दरूपाणि (6)
पुल्लिङ्गशब्दाः (1)
अकारान्ताः – बालकवत्, इकारान्ताः – मुनिवत्
स्त्रीलिङ्गशब्दाः (अजन्ताः) (1)
आकारान्ताः – लतावत् , ईकारान्ताः – नदीवत्
नपुंसकलिङ्गशब्दाः (1)
अकारान्ताः –फलवत्, इकारान्त–वारि
सर्वनामशब्दाः (1)
तत् , किम् (त्रिषु लिङ्गेषु)
सङ्ख्यावाचकशब्दाः (2)
एकतः – चतुर्पर्यन्तम् (त्रिषु लिङ्गेषु)
धातुरूपाणि (3)
परस्मैपदिनः (2)
अस्, भू, पठ् (लट्, लुट्, लङ्, लोट्, विधिलिङ् इति 5 लकारेषु)
आत्मनेपदिनः (1)
सेव् , लभ् (लट्,लृट् लकारयोः)
उपपदविभक्तीनां प्रयोगः (4)
(अनुच्छेदे , वार्तालापे, लघुकथायां वाक्येषु वा)
द्वितीया – समया, प्रति, धिक्, विना, अभितः, परितः,उभयतः
तृतीया – विना, अलम्, काणः, सह
चतुर्थी – कुप्, स्वस्ति, नमः, स्वाहा
पञ्चमी – ऋते, बहिः, अनन्तरम्, भी
षष्ठी – अन्तः, उपरि, पुरः, अधः
सप्तमी – प्रवीणः, चतुरः, श्रेणीनिर्धारणम्
प्रत्ययाः वाक्येषु प्रयोगः (3)
क्त्वा, तुमुन् , ल्यप्
उपसर्गाः (प्र, परा-आदयः २२ उपसर्गाः) (2)
‘घ’ खण्डः पठित – अवबोधनम् (35 अङ्काः)
(शेमुषी-पाठ्यपुस्तकम् अधिकृत्य)
गद्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (6)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च।
पद्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (6)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।
नाट्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (6)
प्रश्नप्रकाराः – एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।
श्लोकान्वयः(द्वयोः श्लोकयोः) / एकस्य श्लोकस्य भावार्थः। (4)
वाक्येषु रेखाङ्कितपदानि अधिकृत्य पञ्च-प्रश्नानां निर्माणम् (5)
घटनाक्रमानुसारं कथालेखनम् (4)
पर्यायपदानां विलोमपदानां वा मेलनम् अथवा वाक्येषु प्रयोगः (4)
(पाठान् आधृत्य बहुविकल्पात्मकाः / लघु-उत्तरात्मकाः प्रश्नाः)
पुस्तकम् – ‘शेमुषी’ संस्कृतपुस्तकम् (नवमश्रेण्यै)
पाठसङ्ख्यापाठनामप्रथमः पाठःभारतीवसन्तगीतिःद्वितीयः पाठःस्वर्णकाकःतृतीयः पाठःसोमप्रभम्चतुर्थः पाठःकल्पतरुःपञ्चमः पाठःसूक्तिमौक्तिकम्षष्ठः पाठःभ्रान्तो बालःसप्तमः पाठःप्रत्यभिज्ञानम्अष्टमः पाठःलौहतुलानवमः पाठःसिकतासेतुःदशमः पाठःजटायोः शौर्यम्एकादशः पाठःपर्यावरणम्द्वादशः पाठःवाङ्मनः प्राणस्वरूपम्
निर्धारित – पाठ्यपुस्तकानि-
‘शेमुषी’ प्रथमो भागः, पाठ्यपुस्तकम् संशोधितसंस्करणम् (प्रकाशनम् – रा.शै.अनु.प्र.परि. द्वारा)
‘अभ्यासवान् भव’-प्रथमो भागः – व्याकरणपुस्तकम् (प्रकाशनम् – रा.शै.अनु.प्र.परि. द्वारा)
‘व्याकरणवीथिः’- व्याकरणपुस्तकम् (प्रकाशनम् – रा.शै.अनु.प्र.परि. द्वारा)
Comments
Post a Comment