परीक्षा (Examination)
परीक्षा (Examination)
परीक्षारम्भः कदा इति ज्ञातः वा ? = Do you know when is the examination going to begin ?
प्रवेशपत्रं स्वीकृतं वा ? = Have you taken the admission ticket ?
परीक्षा अग्रे गता । = The examination is postponed.
वेलापत्रिका आगता वा ? = Has the examination time table come ?
परीक्षा कथं आसीत् ? = How was the exam. ?
प्रश्न पत्रिका किञ्चित् क्लिष्टा आसीत् = The question paper was a bit tough.
अतीव सुलभा आसीत् । = It was very easy.
अहं प्रथमश्रेण्यां उत्तीर्णः । = I have passed in I class.
ह्यः फलितांशः प्रकटितः । = The result was announced yesterday.
अङ्कद्वयेन प्रथमश्रेणी न लब्धा । = I missed I class by two marks.
प्रश्नेषु विकल्पः एव नासीत् । = There was no choice at all.
फलितांशः श्वः ज्ञातः भविष्यति । = The result will be announced tomorrow.
रमेशः उत्तीर्णः वा ? = Has Ramesh passed ?
एकं पत्रं अवशिष्टं इति उक्तवान् । = He has told me that he has to complete one paper yet.
पठितं किमपि न स्मरामि भोः । = Don't remember what I have read, you know.
दशवारं पठितवान्, तथापि न स्मरामि । = I read it ten times, even then I do not remember.
प्रायशः द्वितीयश्रेणी लभ्येत । = Most probably, I will pass in II class.
अस्माकं गणे सर्वेऽपि उत्तीर्णाः । = Everyone passed in our batch.
प्रतिशतं कति अङ्काः प्राप्ताः ? = What is the percentage ?
Comments
Post a Comment