परीक्षा (Examination)

परीक्षा (Examination)


परीक्षारम्भः कदा इति ज्ञातः वा ? = Do you know when is the examination going to begin ?


प्रवेशपत्रं स्वीकृतं वा ? = Have you taken the admission ticket ?


परीक्षा अग्रे गता । = The examination is postponed.


वेलापत्रिका आगता वा ? = Has the examination time table come ?


परीक्षा कथं आसीत् ? = How was the exam. ?


प्रश्न पत्रिका किञ्चित् क्लिष्टा आसीत् = The question paper was a bit tough.


अतीव सुलभा आसीत् । = It was very easy.


अहं प्रथमश्रेण्यां उत्तीर्णः । = I have passed in I class.


ह्यः फलितांशः प्रकटितः । = The result was announced yesterday.


अङ्कद्वयेन प्रथमश्रेणी न लब्धा । = I missed I class by two marks.


प्रश्नेषु विकल्पः एव नासीत् । = There was no choice at all.


फलितांशः श्वः ज्ञातः भविष्यति । = The result will be announced tomorrow.


रमेशः उत्तीर्णः वा ? = Has Ramesh passed ?


एकं पत्रं अवशिष्टं इति उक्तवान् । = He has told me that he has to complete one paper yet.


पठितं किमपि न स्मरामि भोः । = Don't remember what I have read, you know.


दशवारं पठितवान्, तथापि न स्मरामि । = I read it ten times, even then I do not remember.


प्रायशः द्वितीयश्रेणी लभ्येत । = Most probably, I will pass in II class.


अस्माकं गणे सर्वेऽपि उत्तीर्णाः । = Everyone passed in our batch.


प्रतिशतं कति अङ्काः प्राप्ताः ? = What is the percentage ?


Comments

Popular posts from this blog

ईश्वर का अंश जीव

शुभाशयाः (Greetings)

(विदुर- नीति) श्लोक