प्रयाणम् (Journey)

प्रयाणम् (Journey)


चीटिकां कुत्र क्रीणामि ? । = Where shall I buy a ticket ?


शीघ्रं आगच्छतु, यानं गच्छति । = Come quickly, the bus is about to start.


इदानीं एव एकं यानं गतम् । = A bus left just a few minutes ago.


अहं भवतः पार्श्वे उपविशामि । = I'll sit beside you.


किञ्चित् समञ्जनं कुर्मः । = Let us adjust a bit.


महान् जनसम्मर्दः । = Terrible rush.


परिवर्तं ददातु । = Give me the change.


अग्रे गच्छतु । = Go forward.


कदा वा निर्गच्छति ? । = What time does it start ?


शीघ्रं अवतरतु । = Get off quickly.


अग्रिमं निस्थानं अस्माकं वा ? । = Is the next station ours ?


मल्लेश्वरयानस्य का संख्या ? । = Which bus (Route No.) goes to Malleswaram?


किंसंख्याकं यानं जयनगरं गच्छति ? । = Which bus goes to Jayanagar ?


फलकमपि नास्ति, किमपि नास्ति । = No signboard, nothing.


अये, पादपथे आगच्छतु । = Hey, walk on the footpath.


मल्लेश्वरं गन्तुं कः मार्गः ? । = Which is the way to Malleswaram ?


बहुदूरे अस्ति वा ? । = Is it very far ?


एषः सङ्केतः कुत्र इति जानाति वा ? । = Could you possibly tell me where this address/place is ?


इतः केवलं दशनिमेषाणां गमनम् । = It is just ten minutes walk from here.


यानं न लब्धम् । = Missed the bus.


यानस्य निर्गमनाय इतोऽपि अर्धघण्टा अस्ति । = It is still half an hour before the bus starts.


यानं दशवादने आगच्छति । = The bus arrives at 10 0'clock.


पञ्चवादने एकं यानं अस्ति । = There is a bus at 5 0'clock.


यानं तदानीं एव आगत्य स्थितम् । = Bus has already arrived at the platform.


आरक्षणं नास्ति । = No reservation, please.


एवमेव अग्रे गच्छन्तु । = Go just along this road.


अत्रैव कुत्रचित् स्यात्, अन्वेषणं कुर्मः । = It will be somewhere here. Let us search for it.


तत्रैव अस्ति | तत्रैव स्यात् । = It is there./It might be there.


अहं न जानामि, अन्यं पृच्छतु । = I don't know, ask someone else, please.


भवान् शीघ्रं न गच्छति चेत् यानं न मिलति । = If you do not walk faster, you will miss the bus.


एषः मार्गः कुत्र गच्छति ? । = Where does this path lead to ?


भवान् आरक्षणं कृतवान् वा ? । = Have you reserved your seat ?


सर्वं स्वीकृतवान् किल ? । = You have taken everything, haven't you ?


कृपया सर्वबन्धकं स्वीकरोतु । = Please take your hold-all.


स्यूतम् = the bag.


एतद् = this.


चीटिकाम् = the ticket.


यानस्यूतम् = the air bag.


यानपेटिकाम् = the suitcase.


'वनितास्यूतम् |= the vanity bag.


धनविषये जागरूको भवतु । = Be careful with your money.


ततः आगन्तुं एतावान् विलम्बः वा ? । = Such a long time to come here from there ?


एकं अपि यानं न आगतम् । = Not a single bus has come.


षष्टिसंख्याकं यानं गतं वा ? । = Has Route 60 bus gone ?


अहं इदानीं एव आगतवान् । = I have just arrived.


कीदृशः मार्गः अयम् ! । = What a road !


Comments

Popular posts from this blog

ईश्वर का अंश जीव

शुभाशयाः (Greetings)

(विदुर- नीति) श्लोक