मेलनम् ( Meeting )
मेलनम् ( Meeting )
भवतः नाम किम् ? = What is your name? (masc.)
भवत्याः नाम किम् ? = What is your name? (fem.)
मम नाम .....। = My name is .....
एषः मम मित्रं .....। = This is my friend .....
एतेषां विषये श्रुतवान् = I have heard of them
एषा मम सखी .....। = This is my friend ..... (fem.).
भवान् किं (उद्योगं) करोति ? = What do you do? (masc.)
भवती किं (उद्योगं) करोति? = What do you do? (fem.)
अहं अध्यापकः अस्मि । = I am a teacher (masc.)
अहम अध्यापिका अस्मि । = I am a teacher.(fem.)
अधिकारी/अधिकारिणी = Officer;
टङ्कलेखकः/टङ्कलेखिका = Typist
तंत्रज्ञः/तन्त्रज्ञा = Engineer;
प्राध्यापकः/प्राध्यापिका = Professor
लिपिकः/लिपिका = Clerk
न्यायवादी/न्यायवादिनी = lawyer
विक्रयिकः/विक्रयिका = Salesman;
व्याख्याता/व्याख्यात्री = Lecturer
अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.
कार्यालये = in an office;
महाविद्यालये = in a college
वित्तकोषे = in a bank;
चिकित्सालये = in a hospital
माध्यमिकशालायां = in a high school;
यन्त्रागारे = in a factory
भवान्/भवती कस्यां कक्ष्यायां पठति ? = Which class are you in?
अहं नवमकक्ष्यायां पठामि । = I am in Std.IX.
अहं .कक्ष्यायां पठामि । = I am in I/II/III/B.Sc. class.
भवतः ग्रामः ? = Where are you from?
मम ग्रामः .....। = I am from .....
कुशलं वा ? = How are you ?
कथमस्ति भवान् ? = How are you ?
गृहे सर्वे कुशलिनः वा ? = Are all well at home?
सर्वं कुशलम् । = All is well.
कः विशेषः ? ( का वार्ता ?) = What news?
भवता एव वक्तव्यम् । = You have to say.
कोऽपि विशेषः ? = Anything special?
भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?
अहं शालातः, गृहतः, ...तः = I am coming from school/house/....
भवान्/भवती कुत्र गच्छति ? = Where are you going?
भवति वा इति पश्यामः । = Let us see if it can be done.
ज्ञातं वा ? = Understand ?
कथं आसीत् ? = How was it?
अङ्गीकृतं किल ? = Agreed?
कति अपेक्षितानि ? = How many do you want?
अद्य एव वा ? = Is it today?
इदानीं एव वा ? = Is it going to be now?
आगन्तव्यं भोः । = Please do come.
तदर्थं वा ? = Is it for that ?
तत् किमपि मास्तु । = Don't want that.
न दृश्यते ? = Can't you see?
समाप्तं वा ? = Is it over?
कस्मिन् समये ? = At what time?
तथापि = even then
आवश्यकं न आसीत् । = It was not necessary.
तिष्ठतु भोः । = Be here for some more time.
स्मरति किल ? = Remember, don't you?
तथा किमपि नास्ति । = No, it is not so.
कथं अस्ति भवान् ? = How are you?
न विस्मरतु । = Don't forget.
अन्यच्च = besides
तदनन्तरम् = then
तावदेव किल ? = Is it only so much?
महान् सन्तोषः । = Very happy about it.
तत् तथा न ? = Is it not so?
तस्य कः अर्थः ? = What does it mean?
आं भोः । = Yes, Dear, Sir.
एवमेव = just
अहं देवालयं/कार्यालयं/विपणिं गच्छामि । = I am going to temple/office/market.
किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
भवन्तं कुत्रापि दृष्टवान्। = I remember to have seen you somewhere.
भवान् सम्भाषणशिबिरं आगतवान् वा ? = Have you come to the conversation camp ?
ध्यातव्यं: Note:
शब्दाः 'भवान्/भवती' is used for the convenience of Samskrita conversation learning.
The verb used for 'भवान्/भवती' is III Person Singular instead of II Person singular.
तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
'तर्हि तत्रैव दृष्टवान् |= I must have seen you there in that case.
Comments
Post a Comment