मेलनम् ( Meeting )

मेलनम् ( Meeting )

भवतः नाम किम् ? = What is your name? (masc.)


भवत्याः नाम किम् ? = What is your name? (fem.)


मम नाम ‌.....। = My name is .....


एषः मम मित्रं .....। = This is my friend .....


एतेषां विषये श्रुतवान् = I have heard of them


एषा मम सखी .....। = This is my friend ..... (fem.).


भवान् किं (उद्योगं) करोति ? = What do you do? (masc.)


भवती किं (उद्योगं) करोति? = What do you do? (fem.)


अहं अध्यापकः अस्मि । = I am a teacher (masc.)


अहम अध्यापिका अस्मि । = I am a teacher.(fem.)


अधिकारी/अधिकारिणी = Officer;


टङ्कलेखकः/टङ्कलेखिका = Typist


तंत्रज्ञः/तन्त्रज्ञा = Engineer;


प्राध्यापकः/प्राध्यापिका = Professor


लिपिकः/लिपिका = Clerk


न्यायवादी/न्यायवादिनी = lawyer


विक्रयिकः/विक्रयिका = Salesman;


व्याख्याता/व्याख्यात्री = Lecturer


अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.


कार्यालये = in an office;


महाविद्यालये = in a college


वित्तकोषे = in a bank;


चिकित्सालये = in a hospital


माध्यमिकशालायां = in a high school;


यन्त्रागारे = in a factory


भवान्/भवती कस्यां कक्ष्यायां पठति ? = Which class are you in?


अहं नवमकक्ष्यायां पठामि । = I am in Std.IX.


अहं .कक्ष्यायां पठामि । = I am in I/II/III/B.Sc. class.


भवतः ग्रामः ? = Where are you from?


मम ग्रामः .....। = I am from .....


कुशलं वा ? = How are you ?


कथमस्ति भवान् ? = How are you ?


गृहे सर्वे कुशलिनः वा ? = Are all well at home?


सर्वं कुशलम् । = All is well.


कः विशेषः ? ( का वार्ता ?) = What news?


भवता एव वक्तव्यम् । = You have to say.


कोऽपि विशेषः ? = Anything special?


भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?


अहं शालातः, गृहतः, ...तः = I am coming from school/house/....


भवान्/भवती कुत्र गच्छति ? = Where are you going?


भवति वा इति पश्यामः । = Let us see if it can be done.


ज्ञातं वा ? = Understand ?


कथं आसीत् ? = How was it?


अङ्गीकृतं किल ? = Agreed?


कति अपेक्षितानि ? = How many do you want?


अद्य एव वा ? = Is it today?


इदानीं एव वा ? = Is it going to be now?


आगन्तव्यं भोः । = Please do come.


तदर्थं वा ? = Is it for that ?


तत् किमपि मास्तु । = Don't want that.


न दृश्यते ? = Can't you see?


समाप्तं वा ? = Is it over?


कस्मिन् समये ? = At what time?


तथापि = even then


आवश्यकं न आसीत् । = It was not necessary.


तिष्ठतु भोः । = Be here for some more time.


स्मरति किल ? = Remember, don't you?


तथा किमपि नास्ति । = No, it is not so.


कथं अस्ति भवान् ? = How are you?


न विस्मरतु । = Don't forget.


अन्यच्च = besides


तदनन्तरम् = then


तावदेव किल ? = Is it only so much?


महान् सन्तोषः । = Very happy about it.


तत् तथा न ? = Is it not so?


तस्य कः अर्थः ? = What does it mean?


आं भोः । = Yes, Dear, Sir.


एवमेव = just


अहं देवालयं/कार्यालयं/विपणिं गच्छामि । = I am going to temple/office/market.


किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.


भवन्तं कुत्रापि दृष्टवान्। = I remember to have seen you somewhere.


भवान् सम्भाषणशिबिरं आगतवान् वा ? = Have you come to the conversation camp ?


ध्यातव्यं: Note:


शब्दाः 'भवान्/भवती' is used for the convenience of Samskrita conversation learning.


The verb used for 'भवान्/भवती' is III Person Singular instead of II Person singular.


तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?


'तर्हि तत्रैव दृष्टवान् |= I must have seen you there in that case.


Comments

Popular posts from this blog

ईश्वर का अंश जीव

शुभाशयाः (Greetings)

(विदुर- नीति) श्लोक