Posts

Showing posts from October, 2018

संस्कृत के सरल सुभाषित (अर्थ सहित)

संस्कृत के सरल सुभाषित (अर्थ सहित) अयं निजः परो वेति गणना लघुचेतसाम्। उदारचरितानां तु वसुधैवकुटम्बकम्॥   - यह मेरा है, वह उसका है जैसे विचार केवल संकुचित मस्तिष्क वाले लोग ही सोचते हैं। विस्तृत मस्तिष्क वाले लोगों के विचार से तो वसुधा एक कुटुम्ब है।    * सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत्। यद्भूतहितमत्यन्तं एतत् सत्यं मतं मम्।।    -  यद्यपि सत्य वचन बोलना श्रेयस्कर है तथापि उस सत्य को ही बोलना चाहिए जिससे सर्वजन का कल्याण हो। मेरे (अर्थात् श्लोककर्ता नारद के) विचार से तो जो बात सभी का कल्याण करती है वही सत्य है।   * सत्यं ब्रूयात् प्रियं ब्रूयात ब्रूयान्नब्रूयात् सत्यंप्रियम्। प्रियं च नानृतम् ब्रुयादेषः धर्मः सनातनः।।    -  सत्य कहो किन्तु सभी को प्रिय लगने वाला सत्य ही कहो, उस सत्य को मत कहो जो सर्वजन के लिए हानिप्रद है, (इसी प्रकार से) उस झूठ को भी मत कहो जो सर्वजन को प्रिय हो, यही सनातन धर्म है।     * क्षणशः कणशश्चैव विद्यां अर्थं च साधयेत्। क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो ...

CBSE class 9 Sanskrit New Syllabus 2018-19

CBSE class 9 Sanskrit New Syllabus 2018-19 संस्कृतम् (कोड नं०-122) वार्षिकमूल्याङ्कनाय परीक्षापत्रे चत्वारः खण्डाः भविष्यन्ति। ‘क’ खपड़ः – अपठित-अवबोधनम् (5 अङ्काः) ‘ख’ खण्डः – रचनात्मक-कार्यम् (15 अङ्काः) ‘ग’ ...

आदि कवि महर्षि वाल्मीकि

आदि कवि महर्षि वाल्मीकि महर्षि वाल्मीकि को प्राचीन वैदिक काल के महान ऋषियों कि श्रेणी में प्रमुख स्थान प्राप्त है। वह संस्कृत भाषा के आदि कवि और हिन्दुओं के आदि काव्य 'रा...

परीक्षा (Examination)

परीक्षा (Examination) परीक्षारम्भः कदा इति ज्ञातः वा ?  =  Do you know when is the examination going to begin ? प्रवेशपत्रं स्वीकृतं वा ?  =  Have you taken the admission ticket ? परीक्षा अग्रे गता ।  =  The examination is postponed. वेलापत्रिका आगता वा ?  =  Has the examination time table come ? परीक्षा कथं आसीत् ?  =  How was the exam. ? प्रश्न पत्रिका किञ्चित् क्लिष्टा आसीत्  =  The question paper was a bit tough. अतीव सुलभा आसीत् ।  =  It was very easy. अहं प्रथमश्रेण्यां उत्तीर्णः ।  =  I have passed in I class. ह्यः फलितांशः प्रकटितः ।  =  The result was announced yesterday. अङ्कद्वयेन प्रथमश्रेणी न लब्धा ।  =  I missed I class by two marks. प्रश्नेषु विकल्पः एव नासीत् ।  =  There was no choice at all. फलितांशः श्वः ज्ञातः भविष्यति ।  =  The result will be announced tomorrow. ...

प्रयाणम् (Journey)

प्रयाणम् (Journey) चीटिकां कुत्र क्रीणामि ? ।  =  Where shall I buy a ticket ? शीघ्रं आगच्छतु, यानं गच्छति ।  =  Come quickly, the bus is about to start. इदानीं एव एकं यानं गतम् ।  =  A bus left just a few minutes ago. अहं भवतः पार्श्वे उपविशामि ।  =  I'll sit beside you. किञ्चित् समञ्जनं कुर्मः ।  =  Let us adjust a bit. महान् जनसम्मर्दः ।  =  Terrible rush. परिवर्तं ददातु ।  =  Give me the change. अग्रे गच्छतु ।  =  Go forward. कदा वा निर्गच्छति ? ।  =  What time does it start ? शीघ्रं अवतरतु ।  =  Get off quickly. अग्रिमं निस्थानं अस्माकं वा ? ।  =  Is the next station ours ? मल्लेश्वरयानस्य का संख्या ? ।  =  Which bus (Route No.) goes to Malleswaram? किंसंख्याकं यानं जयनगरं गच्छति ? ।  =  Which bus goes to Jayanagar ? फलकमपि नास्ति, किमपि नास्ति ।  =...

गृहसम्भाषणम् (Domestic)

गृहसम्भाषणम् (Domestic) सम्पाद्यताम् अद्य प्रातराशः का ?  =  What have you cooked for breakfast ? अद्य पाको नाम पाकः (अद्यतन पाकः बहु सम्यक् अस्ति ।  =  Today's cooking is really grand. किमर्थं अद्य रुचिरेव नास्ति ।  =  Why dishes are not tasty today ? रुचिकरं नास्ति वा ?  =  Aren't they tasty, really ? लवणं एव नास्ति ।  =  No salt at all. व्यञ्जने लवणं न्यूनम् ।  =  This curry has no salt at all. अन्नं बहु उष्णम् ।  =  The rice is very hot. तद् किञ्चित् परिवेषयतु ।  =  Serve the other dish a bit more. जलं पूरयतु ।  =  Get me some water, please. एकचषकं जलं आनयतु ।  =  Get me a glass of water, please. किञ्चित् व्यञ्जनं परिवेषयतु ।  =  Get me some dry curry. अन्नं  =  rice क्वथितम्  =  Sambar तक्रम्  =  buttermilk व्यञ्जनम्  =  dry curry सारः  =  ...

शुभाशयाः (Greetings)

शुभाशयाः (Greetings) दीपावली शुभाशयाः ।  =  Wish you a happy Deepavali. युगादि शुभाशयाः ।  =  Wish you a happy New Year. मकरसङ्क्रमणस्य/पोङ्गल् शुभाशयाः ।  =  Wish you a happy Sankranti/Pongal. नववर्षस्य शुभाशयाः ।  =  Hearty greetings for a happy New Year. नववर्षं नवचैतन्यं ददातु ।  =  Let the new year bring a new life. भवतः वैवाहिकजीवनं शुभमयं भवतु ।  =  Wish you a very happy married life. नवदम्पत्योः वैवाहिकजीवनं सुमधुरं भूयात् ।  =  Wish the couple a very happy married life. सफलतायै अभिनन्दनम् ।  =  Hearty congratulations on your success. भवदीयः समारम्भः यशस्वी भवतु ।  =  Wish the function a grand success. शतं जीव शरदो वर्धमानाः ।  =  May you live for one hundred years. शुभाः ते पन्थानः ।  =  Good bye (God be with you)

मेलनम् ( Meeting )

मेलनम् ( Meeting ) भवतः नाम किम् ?  =  What is your name? (masc.) भवत्याः नाम किम् ?  =  What is your name? (fem.) मम नाम ‌.....।  =  My name is ..... एषः मम मित्रं .....।  =  This is my friend ..... एतेषां विषये श्रुतवान्  =  I have heard of them एषा मम सखी .....।  =  This is my friend ..... (fem.). भवान् किं (उद्योगं) करोति ?  =  What do you do? (masc.) भवती किं (उद्योगं) करोति?  =  What do you do? (fem.) अहं अध्यापकः अस्मि ।  =  I am a teacher (masc.) अहम अध्यापिका अस्मि ।  =  I am a teacher.(fem.) अधिकारी/अधिकारिणी  =  Officer; टङ्कलेखकः/टङ्कलेखिका  =  Typist तंत्रज्ञः/तन्त्रज्ञा  =  Engineer; प्राध्यापकः/प्राध्यापिका  =  Professor लिपिकः/लिपिका  =  Clerk न्यायवादी/न्यायवादिनी  =  lawyer विक्रयिकः/विक्रयिका  =  Salesman; व्याख्याता/व...

शिष्टाचारः ( Common formulas or Good practices)

शिष्टाचारः ( Common formulas or Good practices) हरिः ॐ ! = Hello ! सुप्रभातम् |* = Good morning. नमस्कारः/नमस्ते । = Good afternoon/Good evening. शुभरात्रिः । = Good night. धन्यवादः । = Thank You. स्वागतम् । = Welcome. क्षम्यताम् । = Excuse/Pardon me. चिन्ता मास्तु । = Dont worry. कृपया । = Please. पुनः मिलामः । = Let us meet again. अस्तु । = All right./O.K. श्रीमन् । = Sir. मान्ये/आर्ये । = Lady. साधु साधु/समीचीनम् । = Very good.

ऋग्वेद का परिचय

ऋग्वेद का परिचय !!!---: ऋग्वेद का परिचय :---!!! ========================= ऋग्वेद सनातन धर्म अथवा आर्य धर्म का सबसे आरंभिक स्रोत है। इसमें १०२८ सूक्त हैं, जिनमें देवताओं की स्तुति की गयी है। इसमें देवताओं क...